A 165-8 Paraśambhumahim(n)a(ḥ)siddhāntastotra

Manuscript culture infobox

Filmed in: A 165/8
Title: Paraśambhumahim[n]a[ḥ]siddhāntastotra
Dimensions: 32 x 12.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4871
Remarks:

Reel No. A 165-8

Inventory No. 49552

Title Śambhumahimnastutisiddhānta
(→ Paraśambhumahimnastotra? Cf. A 102-4)

Remarks In the preliminary list of manuscripts the title was given as Paraśambhumahim[n]a[ḥ]siddhāntastotra.

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.5 cm

Binding Hole

Folios 15

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4871

Manuscript Features

After the fol.15r is written:

oṃ namo mahābhairavāya ||    ||
///- kāraketi etc.

Excerpts

Beginning

oṃ namaḥ śivāya ||

anekaśaktisaṃghaṭṭaprakāśalaharīghanaḥ ||
śuddhaḥ saccinmayaḥ pāyāc chrīśaṃbhu[[ḥ]] karuṇāmayaḥ ||

parameśvaraḥ | 1

śriśambho te ma(2)himnaḥ stutipathabharitāḥ sāṅgavedāḥ saśā⟪mvrāḥ⟫[[strāḥ]]
siddhāntāḥ sāṅgavidyāḥ sacakitagatayo naiva paśyanti pāram ||
†sādyantās† tvām anantaṃ parama(3)śivagurūṃ ⟪ne⟫ [[te]] kathaṃ varṇayeyus
tasmāt prajñānusārād aham api bhavataḥ staumi kiṃcic caritram || 2 || (fol. 1v1–3)

End

maheśān nāparo devo mahimno nāpara stavaḥ ||
aghorān nāparo mantro nāsti tattvaṃ guroḥ param || 136 ||

dīkṣā dānaṃ tapas tīrthaṃ jñā(7)naṃ yogādisatkriyā (!) ||
mahimna stavapāṭhasya kalāṃ nārhanti ṣoḍaśīm || 137 ||

sadasadanugrahanigrahagṛhītamunivigraho bhagavā(8)n ||
†sarvāsārūpabhidyudāṃ† durvāsā jayati deśikaḥ prathamaḥ || 138 || (fol. 15r6–8)

Sub-colophon

iti śrīmahāvibhūtinirūpaṇaprakaraṇam || (fol. 12r1)

Microfilm Details

Reel No. A 165/8

Date of Filming 15-10-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 12 and 13 are in reverse order.

Catalogued by BK

Date 10-01-2007